A 556-2 Prakriyākaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 556/2
Title: Prakriyākaumudī
Dimensions: 26 x 11.5 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3552
Remarks: folio number uncertain;


Reel No. A 556-2

Inventory No.: 54209

Reel No.: A 0556/02

Title Prakriyākaumudīvyākhyā

Author Śrīnṛsiṃhācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 26.0 x 11.5 cm

Folios 152

Lines per Folio 10

Foliation figures on the middle of the left-hand and right-hand margins on the verso

abbreviation pra. su./pra. pra. is written on the upper left-hand margin

King

Place of Deposit NAK

Accession No. 5/3552

Manuscript Features

The available folios are 21–29, 61–147, 149–155, 159–164, 210–236 and 238–250.

There are two folios which are numbered as 126 and other two folios which are numbered as 243.

Excerpts

Beginning

teneti vastraṃ aṃtaraṃ yeṣāṃ te vastrāṃtarāḥ | vasaṃty asminn iti vasanaṃ gṛham aṃtaraṃ yeṣāṃ te vasanāṃtarāḥ | vastrāṃtarāś ca vasanāṃtarāś ca vastrāṃtaravasanāṃtarāḥ | anyathā vibhāṣā jasīti vibhāṣā syāt | priyasarvāyeti priyaḥ sarvo yasya priyasarvaḥ tasmai priyasarvāya | vā priyasya pūrvatvam iti priyaśabdasya pūrvanipātaḥ || (fol. 61r1–3)

End

pailādi saścāputra pratyayasya luk pailaḥ putraḥ | pīlāyā vety aṇ | tasmād aṇodbhāvya iti sani pihñ | tasya luk || anye iñ tāmvalpe iñaḥ prācām iti siddhe aprāgardhaḥ | pāvaḥ | pailasālaki | sātyaki | sātya (fol. 250v10–11)

«Sub-colophons:»

śrīrāmācāryasūnur hariharabhajanaikāgradhīḥ śrīnṛsiṃhā-

cāryoyaṃ maṇikāṃ vāpyajanadyad atulaṃ viṭhṭhalācāryam āryā

tasya śrīpāṇinīyādyanuguṇasaguṇe prakriyākaumudīya-

vyākhyāne smin prasāde suvisadam iha pulliṃgaśabdā ajaṃtāḥ || || (fol. 72v5–7)

śrīrāmācāryasūnur hariharabhajanaikāgradhīḥ śrīnṛsiṃhā-

cāryoyaṃ māṇikyāṃ vāpyajanayad atulaṃ viṭhṭhalācāryam āryam ||

tasya śrīpāṇinīyādyanuguṇasaguṇaprakriyākaumudīya-

vyākhyāne smin prasāde suviśadamamatā .. samāsasya kāryā || || (fol. 247v5–8)

Microfilm Details

Reel No.:A 0556/02

Date of Filming 08-05-1973

Exposures 155

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-11-2009

Bibliography